Declension table of parambrahman

Deva

NeuterSingularDualPlural
Nominativeparambrahma parambrahmaṇī parambrahmāṇi
Vocativeparambrahman parambrahma parambrahmaṇī parambrahmāṇi
Accusativeparambrahma parambrahmaṇī parambrahmāṇi
Instrumentalparambrahmaṇā parambrahmabhyām parambrahmabhiḥ
Dativeparambrahmaṇe parambrahmabhyām parambrahmabhyaḥ
Ablativeparambrahmaṇaḥ parambrahmabhyām parambrahmabhyaḥ
Genitiveparambrahmaṇaḥ parambrahmaṇoḥ parambrahmaṇām
Locativeparambrahmaṇi parambrahmaṇoḥ parambrahmasu

Compound parambrahma -

Adverb -parambrahma -parambrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria