Declension table of parambrahman

Deva

MasculineSingularDualPlural
Nominativeparambrahmā parambrahmāṇau parambrahmāṇaḥ
Vocativeparambrahman parambrahmāṇau parambrahmāṇaḥ
Accusativeparambrahmāṇam parambrahmāṇau parambrahmaṇaḥ
Instrumentalparambrahmaṇā parambrahmabhyām parambrahmabhiḥ
Dativeparambrahmaṇe parambrahmabhyām parambrahmabhyaḥ
Ablativeparambrahmaṇaḥ parambrahmabhyām parambrahmabhyaḥ
Genitiveparambrahmaṇaḥ parambrahmaṇoḥ parambrahmaṇām
Locativeparambrahmaṇi parambrahmaṇoḥ parambrahmasu

Compound parambrahma -

Adverb -parambrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria