Declension table of ?paraḥśatā

Deva

FeminineSingularDualPlural
Nominativeparaḥśatā paraḥśate paraḥśatāḥ
Vocativeparaḥśate paraḥśate paraḥśatāḥ
Accusativeparaḥśatām paraḥśate paraḥśatāḥ
Instrumentalparaḥśatayā paraḥśatābhyām paraḥśatābhiḥ
Dativeparaḥśatāyai paraḥśatābhyām paraḥśatābhyaḥ
Ablativeparaḥśatāyāḥ paraḥśatābhyām paraḥśatābhyaḥ
Genitiveparaḥśatāyāḥ paraḥśatayoḥ paraḥśatānām
Locativeparaḥśatāyām paraḥśatayoḥ paraḥśatāsu

Adverb -paraḥśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria