Declension table of ?paraḥkṛṣṇā

Deva

FeminineSingularDualPlural
Nominativeparaḥkṛṣṇā paraḥkṛṣṇe paraḥkṛṣṇāḥ
Vocativeparaḥkṛṣṇe paraḥkṛṣṇe paraḥkṛṣṇāḥ
Accusativeparaḥkṛṣṇām paraḥkṛṣṇe paraḥkṛṣṇāḥ
Instrumentalparaḥkṛṣṇayā paraḥkṛṣṇābhyām paraḥkṛṣṇābhiḥ
Dativeparaḥkṛṣṇāyai paraḥkṛṣṇābhyām paraḥkṛṣṇābhyaḥ
Ablativeparaḥkṛṣṇāyāḥ paraḥkṛṣṇābhyām paraḥkṛṣṇābhyaḥ
Genitiveparaḥkṛṣṇāyāḥ paraḥkṛṣṇayoḥ paraḥkṛṣṇānām
Locativeparaḥkṛṣṇāyām paraḥkṛṣṇayoḥ paraḥkṛṣṇāsu

Adverb -paraḥkṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria