Declension table of paraḥkṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeparaḥkṛṣṇaḥ paraḥkṛṣṇau paraḥkṛṣṇāḥ
Vocativeparaḥkṛṣṇa paraḥkṛṣṇau paraḥkṛṣṇāḥ
Accusativeparaḥkṛṣṇam paraḥkṛṣṇau paraḥkṛṣṇān
Instrumentalparaḥkṛṣṇena paraḥkṛṣṇābhyām paraḥkṛṣṇaiḥ
Dativeparaḥkṛṣṇāya paraḥkṛṣṇābhyām paraḥkṛṣṇebhyaḥ
Ablativeparaḥkṛṣṇāt paraḥkṛṣṇābhyām paraḥkṛṣṇebhyaḥ
Genitiveparaḥkṛṣṇasya paraḥkṛṣṇayoḥ paraḥkṛṣṇānām
Locativeparaḥkṛṣṇe paraḥkṛṣṇayoḥ paraḥkṛṣṇeṣu

Compound paraḥkṛṣṇa -

Adverb -paraḥkṛṣṇam -paraḥkṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria