Declension table of ?parṣita

Deva

NeuterSingularDualPlural
Nominativeparṣitam parṣite parṣitāni
Vocativeparṣita parṣite parṣitāni
Accusativeparṣitam parṣite parṣitāni
Instrumentalparṣitena parṣitābhyām parṣitaiḥ
Dativeparṣitāya parṣitābhyām parṣitebhyaḥ
Ablativeparṣitāt parṣitābhyām parṣitebhyaḥ
Genitiveparṣitasya parṣitayoḥ parṣitānām
Locativeparṣite parṣitayoḥ parṣiteṣu

Compound parṣita -

Adverb -parṣitam -parṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria