Declension table of ?parṣita

Deva

MasculineSingularDualPlural
Nominativeparṣitaḥ parṣitau parṣitāḥ
Vocativeparṣita parṣitau parṣitāḥ
Accusativeparṣitam parṣitau parṣitān
Instrumentalparṣitena parṣitābhyām parṣitaiḥ parṣitebhiḥ
Dativeparṣitāya parṣitābhyām parṣitebhyaḥ
Ablativeparṣitāt parṣitābhyām parṣitebhyaḥ
Genitiveparṣitasya parṣitayoḥ parṣitānām
Locativeparṣite parṣitayoḥ parṣiteṣu

Compound parṣita -

Adverb -parṣitam -parṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria