Declension table of ?parṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeparṣiṣyat parṣiṣyantī parṣiṣyatī parṣiṣyanti
Vocativeparṣiṣyat parṣiṣyantī parṣiṣyatī parṣiṣyanti
Accusativeparṣiṣyat parṣiṣyantī parṣiṣyatī parṣiṣyanti
Instrumentalparṣiṣyatā parṣiṣyadbhyām parṣiṣyadbhiḥ
Dativeparṣiṣyate parṣiṣyadbhyām parṣiṣyadbhyaḥ
Ablativeparṣiṣyataḥ parṣiṣyadbhyām parṣiṣyadbhyaḥ
Genitiveparṣiṣyataḥ parṣiṣyatoḥ parṣiṣyatām
Locativeparṣiṣyati parṣiṣyatoḥ parṣiṣyatsu

Adverb -parṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria