सुबन्तावली ?पर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापर्षिष्यन्ती पर्षिष्यन्त्यौ पर्षिष्यन्त्यः
सम्बोधनम्पर्षिष्यन्ति पर्षिष्यन्त्यौ पर्षिष्यन्त्यः
द्वितीयापर्षिष्यन्तीम् पर्षिष्यन्त्यौ पर्षिष्यन्तीः
तृतीयापर्षिष्यन्त्या पर्षिष्यन्तीभ्याम् पर्षिष्यन्तीभिः
चतुर्थीपर्षिष्यन्त्यै पर्षिष्यन्तीभ्याम् पर्षिष्यन्तीभ्यः
पञ्चमीपर्षिष्यन्त्याः पर्षिष्यन्तीभ्याम् पर्षिष्यन्तीभ्यः
षष्ठीपर्षिष्यन्त्याः पर्षिष्यन्त्योः पर्षिष्यन्तीनाम्
सप्तमीपर्षिष्यन्त्याम् पर्षिष्यन्त्योः पर्षिष्यन्तीषु

समास पर्षिष्यन्ति पर्षिष्यन्ती

अव्यय ॰पर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria