Declension table of ?parṣantī

Deva

FeminineSingularDualPlural
Nominativeparṣantī parṣantyau parṣantyaḥ
Vocativeparṣanti parṣantyau parṣantyaḥ
Accusativeparṣantīm parṣantyau parṣantīḥ
Instrumentalparṣantyā parṣantībhyām parṣantībhiḥ
Dativeparṣantyai parṣantībhyām parṣantībhyaḥ
Ablativeparṣantyāḥ parṣantībhyām parṣantībhyaḥ
Genitiveparṣantyāḥ parṣantyoḥ parṣantīnām
Locativeparṣantyām parṣantyoḥ parṣantīṣu

Compound parṣanti - parṣantī -

Adverb -parṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria