Declension table of ?parṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeparṣamāṇam parṣamāṇe parṣamāṇāni
Vocativeparṣamāṇa parṣamāṇe parṣamāṇāni
Accusativeparṣamāṇam parṣamāṇe parṣamāṇāni
Instrumentalparṣamāṇena parṣamāṇābhyām parṣamāṇaiḥ
Dativeparṣamāṇāya parṣamāṇābhyām parṣamāṇebhyaḥ
Ablativeparṣamāṇāt parṣamāṇābhyām parṣamāṇebhyaḥ
Genitiveparṣamāṇasya parṣamāṇayoḥ parṣamāṇānām
Locativeparṣamāṇe parṣamāṇayoḥ parṣamāṇeṣu

Compound parṣamāṇa -

Adverb -parṣamāṇam -parṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria