Declension table of parṣadbhīru

Deva

MasculineSingularDualPlural
Nominativeparṣadbhīruḥ parṣadbhīrū parṣadbhīravaḥ
Vocativeparṣadbhīro parṣadbhīrū parṣadbhīravaḥ
Accusativeparṣadbhīrum parṣadbhīrū parṣadbhīrūn
Instrumentalparṣadbhīruṇā parṣadbhīrubhyām parṣadbhīrubhiḥ
Dativeparṣadbhīrave parṣadbhīrubhyām parṣadbhīrubhyaḥ
Ablativeparṣadbhīroḥ parṣadbhīrubhyām parṣadbhīrubhyaḥ
Genitiveparṣadbhīroḥ parṣadbhīrvoḥ parṣadbhīrūṇām
Locativeparṣadbhīrau parṣadbhīrvoḥ parṣadbhīruṣu

Compound parṣadbhīru -

Adverb -parṣadbhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria