Declension table of parṣadbhīru

Deva

FeminineSingularDualPlural
Nominativeparṣadbhīruḥ parṣadbhīrū parṣadbhīravaḥ
Vocativeparṣadbhīro parṣadbhīrū parṣadbhīravaḥ
Accusativeparṣadbhīrum parṣadbhīrū parṣadbhīrūḥ
Instrumentalparṣadbhīrvā parṣadbhīrubhyām parṣadbhīrubhiḥ
Dativeparṣadbhīrvai parṣadbhīrave parṣadbhīrubhyām parṣadbhīrubhyaḥ
Ablativeparṣadbhīrvāḥ parṣadbhīroḥ parṣadbhīrubhyām parṣadbhīrubhyaḥ
Genitiveparṣadbhīrvāḥ parṣadbhīroḥ parṣadbhīrvoḥ parṣadbhīrūṇām
Locativeparṣadbhīrvām parṣadbhīrau parṣadbhīrvoḥ parṣadbhīruṣu

Compound parṣadbhīru -

Adverb -parṣadbhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria