Declension table of ?parṣaṇi

Deva

NeuterSingularDualPlural
Nominativeparṣaṇi parṣaṇinī parṣaṇīni
Vocativeparṣaṇi parṣaṇinī parṣaṇīni
Accusativeparṣaṇi parṣaṇinī parṣaṇīni
Instrumentalparṣaṇinā parṣaṇibhyām parṣaṇibhiḥ
Dativeparṣaṇine parṣaṇibhyām parṣaṇibhyaḥ
Ablativeparṣaṇinaḥ parṣaṇibhyām parṣaṇibhyaḥ
Genitiveparṣaṇinaḥ parṣaṇinoḥ parṣaṇīnām
Locativeparṣaṇini parṣaṇinoḥ parṣaṇiṣu

Compound parṣaṇi -

Adverb -parṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria