Declension table of ?parṇitavya

Deva

MasculineSingularDualPlural
Nominativeparṇitavyaḥ parṇitavyau parṇitavyāḥ
Vocativeparṇitavya parṇitavyau parṇitavyāḥ
Accusativeparṇitavyam parṇitavyau parṇitavyān
Instrumentalparṇitavyena parṇitavyābhyām parṇitavyaiḥ parṇitavyebhiḥ
Dativeparṇitavyāya parṇitavyābhyām parṇitavyebhyaḥ
Ablativeparṇitavyāt parṇitavyābhyām parṇitavyebhyaḥ
Genitiveparṇitavyasya parṇitavyayoḥ parṇitavyānām
Locativeparṇitavye parṇitavyayoḥ parṇitavyeṣu

Compound parṇitavya -

Adverb -parṇitavyam -parṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria