Declension table of ?parṇilatā

Deva

FeminineSingularDualPlural
Nominativeparṇilatā parṇilate parṇilatāḥ
Vocativeparṇilate parṇilate parṇilatāḥ
Accusativeparṇilatām parṇilate parṇilatāḥ
Instrumentalparṇilatayā parṇilatābhyām parṇilatābhiḥ
Dativeparṇilatāyai parṇilatābhyām parṇilatābhyaḥ
Ablativeparṇilatāyāḥ parṇilatābhyām parṇilatābhyaḥ
Genitiveparṇilatāyāḥ parṇilatayoḥ parṇilatānām
Locativeparṇilatāyām parṇilatayoḥ parṇilatāsu

Adverb -parṇilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria