Declension table of ?parṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeparṇiṣyan parṇiṣyantau parṇiṣyantaḥ
Vocativeparṇiṣyan parṇiṣyantau parṇiṣyantaḥ
Accusativeparṇiṣyantam parṇiṣyantau parṇiṣyataḥ
Instrumentalparṇiṣyatā parṇiṣyadbhyām parṇiṣyadbhiḥ
Dativeparṇiṣyate parṇiṣyadbhyām parṇiṣyadbhyaḥ
Ablativeparṇiṣyataḥ parṇiṣyadbhyām parṇiṣyadbhyaḥ
Genitiveparṇiṣyataḥ parṇiṣyatoḥ parṇiṣyatām
Locativeparṇiṣyati parṇiṣyatoḥ parṇiṣyatsu

Compound parṇiṣyat -

Adverb -parṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria