Declension table of ?parṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeparṇiṣyantī parṇiṣyantyau parṇiṣyantyaḥ
Vocativeparṇiṣyanti parṇiṣyantyau parṇiṣyantyaḥ
Accusativeparṇiṣyantīm parṇiṣyantyau parṇiṣyantīḥ
Instrumentalparṇiṣyantyā parṇiṣyantībhyām parṇiṣyantībhiḥ
Dativeparṇiṣyantyai parṇiṣyantībhyām parṇiṣyantībhyaḥ
Ablativeparṇiṣyantyāḥ parṇiṣyantībhyām parṇiṣyantībhyaḥ
Genitiveparṇiṣyantyāḥ parṇiṣyantyoḥ parṇiṣyantīnām
Locativeparṇiṣyantyām parṇiṣyantyoḥ parṇiṣyantīṣu

Compound parṇiṣyanti - parṇiṣyantī -

Adverb -parṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria