सुबन्तावली ?पर्णशबर

Roma

पुमान्एकद्विबहु
प्रथमापर्णशबरः पर्णशबरौ पर्णशबराः
सम्बोधनम्पर्णशबर पर्णशबरौ पर्णशबराः
द्वितीयापर्णशबरम् पर्णशबरौ पर्णशबरान्
तृतीयापर्णशबरेण पर्णशबराभ्याम् पर्णशबरैः पर्णशबरेभिः
चतुर्थीपर्णशबराय पर्णशबराभ्याम् पर्णशबरेभ्यः
पञ्चमीपर्णशबरात् पर्णशबराभ्याम् पर्णशबरेभ्यः
षष्ठीपर्णशबरस्य पर्णशबरयोः पर्णशबराणाम्
सप्तमीपर्णशबरे पर्णशबरयोः पर्णशबरेषु

समास पर्णशबर

अव्यय ॰पर्णशबरम् ॰पर्णशबरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria