सुबन्तावली ?पर्णयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापर्णयिष्यमाणः पर्णयिष्यमाणौ पर्णयिष्यमाणाः
सम्बोधनम्पर्णयिष्यमाण पर्णयिष्यमाणौ पर्णयिष्यमाणाः
द्वितीयापर्णयिष्यमाणम् पर्णयिष्यमाणौ पर्णयिष्यमाणान्
तृतीयापर्णयिष्यमाणेन पर्णयिष्यमाणाभ्याम् पर्णयिष्यमाणैः पर्णयिष्यमाणेभिः
चतुर्थीपर्णयिष्यमाणाय पर्णयिष्यमाणाभ्याम् पर्णयिष्यमाणेभ्यः
पञ्चमीपर्णयिष्यमाणात् पर्णयिष्यमाणाभ्याम् पर्णयिष्यमाणेभ्यः
षष्ठीपर्णयिष्यमाणस्य पर्णयिष्यमाणयोः पर्णयिष्यमाणानाम्
सप्तमीपर्णयिष्यमाणे पर्णयिष्यमाणयोः पर्णयिष्यमाणेषु

समास पर्णयिष्यमाण

अव्यय ॰पर्णयिष्यमाणम् ॰पर्णयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria