सुबन्तावली ?पर्णयघ्न

Roma

नपुंसकम्एकद्विबहु
प्रथमापर्णयघ्नम् पर्णयघ्ने पर्णयघ्नानि
सम्बोधनम्पर्णयघ्न पर्णयघ्ने पर्णयघ्नानि
द्वितीयापर्णयघ्नम् पर्णयघ्ने पर्णयघ्नानि
तृतीयापर्णयघ्नेन पर्णयघ्नाभ्याम् पर्णयघ्नैः
चतुर्थीपर्णयघ्नाय पर्णयघ्नाभ्याम् पर्णयघ्नेभ्यः
पञ्चमीपर्णयघ्नात् पर्णयघ्नाभ्याम् पर्णयघ्नेभ्यः
षष्ठीपर्णयघ्नस्य पर्णयघ्नयोः पर्णयघ्नानाम्
सप्तमीपर्णयघ्ने पर्णयघ्नयोः पर्णयघ्नेषु

समास पर्णयघ्न

अव्यय ॰पर्णयघ्नम् ॰पर्णयघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria