सुबन्तावली ?पर्णवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापर्णवत् पर्णवन्ती पर्णवती पर्णवन्ति
सम्बोधनम्पर्णवत् पर्णवन्ती पर्णवती पर्णवन्ति
द्वितीयापर्णवत् पर्णवन्ती पर्णवती पर्णवन्ति
तृतीयापर्णवता पर्णवद्भ्याम् पर्णवद्भिः
चतुर्थीपर्णवते पर्णवद्भ्याम् पर्णवद्भ्यः
पञ्चमीपर्णवतः पर्णवद्भ्याम् पर्णवद्भ्यः
षष्ठीपर्णवतः पर्णवतोः पर्णवताम्
सप्तमीपर्णवति पर्णवतोः पर्णवत्सु

अव्यय ॰पर्णवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria