सुबन्तावली ?पर्णवत्

Roma

पुमान्एकद्विबहु
प्रथमापर्णवान् पर्णवन्तौ पर्णवन्तः
सम्बोधनम्पर्णवन् पर्णवन्तौ पर्णवन्तः
द्वितीयापर्णवन्तम् पर्णवन्तौ पर्णवतः
तृतीयापर्णवता पर्णवद्भ्याम् पर्णवद्भिः
चतुर्थीपर्णवते पर्णवद्भ्याम् पर्णवद्भ्यः
पञ्चमीपर्णवतः पर्णवद्भ्याम् पर्णवद्भ्यः
षष्ठीपर्णवतः पर्णवतोः पर्णवताम्
सप्तमीपर्णवति पर्णवतोः पर्णवत्सु

समास पर्णवत्

अव्यय ॰पर्णवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria