सुबन्तावली ?पर्णसि

Roma

पुमान्एकद्विबहु
प्रथमापर्णसिः पर्णसी पर्णसयः
सम्बोधनम्पर्णसे पर्णसी पर्णसयः
द्वितीयापर्णसिम् पर्णसी पर्णसीन्
तृतीयापर्णसिना पर्णसिभ्याम् पर्णसिभिः
चतुर्थीपर्णसये पर्णसिभ्याम् पर्णसिभ्यः
पञ्चमीपर्णसेः पर्णसिभ्याम् पर्णसिभ्यः
षष्ठीपर्णसेः पर्णस्योः पर्णसीनाम्
सप्तमीपर्णसौ पर्णस्योः पर्णसिषु

समास पर्णसि

अव्यय ॰पर्णसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria