Declension table of ?parṇasaṃstara

Deva

MasculineSingularDualPlural
Nominativeparṇasaṃstaraḥ parṇasaṃstarau parṇasaṃstarāḥ
Vocativeparṇasaṃstara parṇasaṃstarau parṇasaṃstarāḥ
Accusativeparṇasaṃstaram parṇasaṃstarau parṇasaṃstarān
Instrumentalparṇasaṃstareṇa parṇasaṃstarābhyām parṇasaṃstaraiḥ parṇasaṃstarebhiḥ
Dativeparṇasaṃstarāya parṇasaṃstarābhyām parṇasaṃstarebhyaḥ
Ablativeparṇasaṃstarāt parṇasaṃstarābhyām parṇasaṃstarebhyaḥ
Genitiveparṇasaṃstarasya parṇasaṃstarayoḥ parṇasaṃstarāṇām
Locativeparṇasaṃstare parṇasaṃstarayoḥ parṇasaṃstareṣu

Compound parṇasaṃstara -

Adverb -parṇasaṃstaram -parṇasaṃstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria