Declension table of ?parṇaprāśanin

Deva

MasculineSingularDualPlural
Nominativeparṇaprāśanī parṇaprāśaninau parṇaprāśaninaḥ
Vocativeparṇaprāśanin parṇaprāśaninau parṇaprāśaninaḥ
Accusativeparṇaprāśaninam parṇaprāśaninau parṇaprāśaninaḥ
Instrumentalparṇaprāśaninā parṇaprāśanibhyām parṇaprāśanibhiḥ
Dativeparṇaprāśanine parṇaprāśanibhyām parṇaprāśanibhyaḥ
Ablativeparṇaprāśaninaḥ parṇaprāśanibhyām parṇaprāśanibhyaḥ
Genitiveparṇaprāśaninaḥ parṇaprāśaninoḥ parṇaprāśaninām
Locativeparṇaprāśanini parṇaprāśaninoḥ parṇaprāśaniṣu

Compound parṇaprāśani -

Adverb -parṇaprāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria