सुबन्तावली ?पर्णप्रात्यिक

Roma

पुमान्एकद्विबहु
प्रथमापर्णप्रात्यिकः पर्णप्रात्यिकौ पर्णप्रात्यिकाः
सम्बोधनम्पर्णप्रात्यिक पर्णप्रात्यिकौ पर्णप्रात्यिकाः
द्वितीयापर्णप्रात्यिकम् पर्णप्रात्यिकौ पर्णप्रात्यिकान्
तृतीयापर्णप्रात्यिकेन पर्णप्रात्यिकाभ्याम् पर्णप्रात्यिकैः पर्णप्रात्यिकेभिः
चतुर्थीपर्णप्रात्यिकाय पर्णप्रात्यिकाभ्याम् पर्णप्रात्यिकेभ्यः
पञ्चमीपर्णप्रात्यिकात् पर्णप्रात्यिकाभ्याम् पर्णप्रात्यिकेभ्यः
षष्ठीपर्णप्रात्यिकस्य पर्णप्रात्यिकयोः पर्णप्रात्यिकानाम्
सप्तमीपर्णप्रात्यिके पर्णप्रात्यिकयोः पर्णप्रात्यिकेषु

समास पर्णप्रात्यिक

अव्यय ॰पर्णप्रात्यिकम् ॰पर्णप्रात्यिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria