सुबन्तावली ?पर्णनर

Roma

पुमान्एकद्विबहु
प्रथमापर्णनरः पर्णनरौ पर्णनराः
सम्बोधनम्पर्णनर पर्णनरौ पर्णनराः
द्वितीयापर्णनरम् पर्णनरौ पर्णनरान्
तृतीयापर्णनरेण पर्णनराभ्याम् पर्णनरैः पर्णनरेभिः
चतुर्थीपर्णनराय पर्णनराभ्याम् पर्णनरेभ्यः
पञ्चमीपर्णनरात् पर्णनराभ्याम् पर्णनरेभ्यः
षष्ठीपर्णनरस्य पर्णनरयोः पर्णनराणाम्
सप्तमीपर्णनरे पर्णनरयोः पर्णनरेषु

समास पर्णनर

अव्यय ॰पर्णनरम् ॰पर्णनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria