Declension table of ?parṇakuṭikā

Deva

FeminineSingularDualPlural
Nominativeparṇakuṭikā parṇakuṭike parṇakuṭikāḥ
Vocativeparṇakuṭike parṇakuṭike parṇakuṭikāḥ
Accusativeparṇakuṭikām parṇakuṭike parṇakuṭikāḥ
Instrumentalparṇakuṭikayā parṇakuṭikābhyām parṇakuṭikābhiḥ
Dativeparṇakuṭikāyai parṇakuṭikābhyām parṇakuṭikābhyaḥ
Ablativeparṇakuṭikāyāḥ parṇakuṭikābhyām parṇakuṭikābhyaḥ
Genitiveparṇakuṭikāyāḥ parṇakuṭikayoḥ parṇakuṭikānām
Locativeparṇakuṭikāyām parṇakuṭikayoḥ parṇakuṭikāsu

Adverb -parṇakuṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria