Declension table of ?parṇakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeparṇakhaṇḍaḥ parṇakhaṇḍau parṇakhaṇḍāḥ
Vocativeparṇakhaṇḍa parṇakhaṇḍau parṇakhaṇḍāḥ
Accusativeparṇakhaṇḍam parṇakhaṇḍau parṇakhaṇḍān
Instrumentalparṇakhaṇḍena parṇakhaṇḍābhyām parṇakhaṇḍaiḥ parṇakhaṇḍebhiḥ
Dativeparṇakhaṇḍāya parṇakhaṇḍābhyām parṇakhaṇḍebhyaḥ
Ablativeparṇakhaṇḍāt parṇakhaṇḍābhyām parṇakhaṇḍebhyaḥ
Genitiveparṇakhaṇḍasya parṇakhaṇḍayoḥ parṇakhaṇḍānām
Locativeparṇakhaṇḍe parṇakhaṇḍayoḥ parṇakhaṇḍeṣu

Compound parṇakhaṇḍa -

Adverb -parṇakhaṇḍam -parṇakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria