सुबन्तावली ?पर्णकषायपक्वा

Roma

स्त्रीएकद्विबहु
प्रथमापर्णकषायपक्वा पर्णकषायपक्वे पर्णकषायपक्वाः
सम्बोधनम्पर्णकषायपक्वे पर्णकषायपक्वे पर्णकषायपक्वाः
द्वितीयापर्णकषायपक्वाम् पर्णकषायपक्वे पर्णकषायपक्वाः
तृतीयापर्णकषायपक्वया पर्णकषायपक्वाभ्याम् पर्णकषायपक्वाभिः
चतुर्थीपर्णकषायपक्वायै पर्णकषायपक्वाभ्याम् पर्णकषायपक्वाभ्यः
पञ्चमीपर्णकषायपक्वायाः पर्णकषायपक्वाभ्याम् पर्णकषायपक्वाभ्यः
षष्ठीपर्णकषायपक्वायाः पर्णकषायपक्वयोः पर्णकषायपक्वाणाम्
सप्तमीपर्णकषायपक्वायाम् पर्णकषायपक्वयोः पर्णकषायपक्वासु

अव्यय ॰पर्णकषायपक्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria