Declension table of ?parṇakaṣāyaniṣpakva

Deva

MasculineSingularDualPlural
Nominativeparṇakaṣāyaniṣpakvaḥ parṇakaṣāyaniṣpakvau parṇakaṣāyaniṣpakvāḥ
Vocativeparṇakaṣāyaniṣpakva parṇakaṣāyaniṣpakvau parṇakaṣāyaniṣpakvāḥ
Accusativeparṇakaṣāyaniṣpakvam parṇakaṣāyaniṣpakvau parṇakaṣāyaniṣpakvān
Instrumentalparṇakaṣāyaniṣpakveṇa parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvaiḥ parṇakaṣāyaniṣpakvebhiḥ
Dativeparṇakaṣāyaniṣpakvāya parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvebhyaḥ
Ablativeparṇakaṣāyaniṣpakvāt parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvebhyaḥ
Genitiveparṇakaṣāyaniṣpakvasya parṇakaṣāyaniṣpakvayoḥ parṇakaṣāyaniṣpakvāṇām
Locativeparṇakaṣāyaniṣpakve parṇakaṣāyaniṣpakvayoḥ parṇakaṣāyaniṣpakveṣu

Compound parṇakaṣāyaniṣpakva -

Adverb -parṇakaṣāyaniṣpakvam -parṇakaṣāyaniṣpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria