Declension table of ?parṇabhakṣa

Deva

MasculineSingularDualPlural
Nominativeparṇabhakṣaḥ parṇabhakṣau parṇabhakṣāḥ
Vocativeparṇabhakṣa parṇabhakṣau parṇabhakṣāḥ
Accusativeparṇabhakṣam parṇabhakṣau parṇabhakṣān
Instrumentalparṇabhakṣeṇa parṇabhakṣābhyām parṇabhakṣaiḥ parṇabhakṣebhiḥ
Dativeparṇabhakṣāya parṇabhakṣābhyām parṇabhakṣebhyaḥ
Ablativeparṇabhakṣāt parṇabhakṣābhyām parṇabhakṣebhyaḥ
Genitiveparṇabhakṣasya parṇabhakṣayoḥ parṇabhakṣāṇām
Locativeparṇabhakṣe parṇabhakṣayoḥ parṇabhakṣeṣu

Compound parṇabhakṣa -

Adverb -parṇabhakṣam -parṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria