Declension table of ?parḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeparḍiṣyantī parḍiṣyantyau parḍiṣyantyaḥ
Vocativeparḍiṣyanti parḍiṣyantyau parḍiṣyantyaḥ
Accusativeparḍiṣyantīm parḍiṣyantyau parḍiṣyantīḥ
Instrumentalparḍiṣyantyā parḍiṣyantībhyām parḍiṣyantībhiḥ
Dativeparḍiṣyantyai parḍiṣyantībhyām parḍiṣyantībhyaḥ
Ablativeparḍiṣyantyāḥ parḍiṣyantībhyām parḍiṣyantībhyaḥ
Genitiveparḍiṣyantyāḥ parḍiṣyantyoḥ parḍiṣyantīnām
Locativeparḍiṣyantyām parḍiṣyantyoḥ parḍiṣyantīṣu

Compound parḍiṣyanti - parḍiṣyantī -

Adverb -parḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria