Declension table of ?parḍanīya

Deva

MasculineSingularDualPlural
Nominativeparḍanīyaḥ parḍanīyau parḍanīyāḥ
Vocativeparḍanīya parḍanīyau parḍanīyāḥ
Accusativeparḍanīyam parḍanīyau parḍanīyān
Instrumentalparḍanīyena parḍanīyābhyām parḍanīyaiḥ parḍanīyebhiḥ
Dativeparḍanīyāya parḍanīyābhyām parḍanīyebhyaḥ
Ablativeparḍanīyāt parḍanīyābhyām parḍanīyebhyaḥ
Genitiveparḍanīyasya parḍanīyayoḥ parḍanīyānām
Locativeparḍanīye parḍanīyayoḥ parḍanīyeṣu

Compound parḍanīya -

Adverb -parḍanīyam -parḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria