Declension table of ?papyāyvas

Deva

NeuterSingularDualPlural
Nominativepapyāyvat papyāyuṣī papyāyvāṃsi
Vocativepapyāyvat papyāyuṣī papyāyvāṃsi
Accusativepapyāyvat papyāyuṣī papyāyvāṃsi
Instrumentalpapyāyuṣā papyāyvadbhyām papyāyvadbhiḥ
Dativepapyāyuṣe papyāyvadbhyām papyāyvadbhyaḥ
Ablativepapyāyuṣaḥ papyāyvadbhyām papyāyvadbhyaḥ
Genitivepapyāyuṣaḥ papyāyuṣoḥ papyāyuṣām
Locativepapyāyuṣi papyāyuṣoḥ papyāyvatsu

Compound papyāyvat -

Adverb -papyāyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria