Declension table of ?papyāyuṣī

Deva

FeminineSingularDualPlural
Nominativepapyāyuṣī papyāyuṣyau papyāyuṣyaḥ
Vocativepapyāyuṣi papyāyuṣyau papyāyuṣyaḥ
Accusativepapyāyuṣīm papyāyuṣyau papyāyuṣīḥ
Instrumentalpapyāyuṣyā papyāyuṣībhyām papyāyuṣībhiḥ
Dativepapyāyuṣyai papyāyuṣībhyām papyāyuṣībhyaḥ
Ablativepapyāyuṣyāḥ papyāyuṣībhyām papyāyuṣībhyaḥ
Genitivepapyāyuṣyāḥ papyāyuṣyoḥ papyāyuṣīṇām
Locativepapyāyuṣyām papyāyuṣyoḥ papyāyuṣīṣu

Compound papyāyuṣi - papyāyuṣī -

Adverb -papyāyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria