Declension table of ?paprothuṣī

Deva

FeminineSingularDualPlural
Nominativepaprothuṣī paprothuṣyau paprothuṣyaḥ
Vocativepaprothuṣi paprothuṣyau paprothuṣyaḥ
Accusativepaprothuṣīm paprothuṣyau paprothuṣīḥ
Instrumentalpaprothuṣyā paprothuṣībhyām paprothuṣībhiḥ
Dativepaprothuṣyai paprothuṣībhyām paprothuṣībhyaḥ
Ablativepaprothuṣyāḥ paprothuṣībhyām paprothuṣībhyaḥ
Genitivepaprothuṣyāḥ paprothuṣyoḥ paprothuṣīṇām
Locativepaprothuṣyām paprothuṣyoḥ paprothuṣīṣu

Compound paprothuṣi - paprothuṣī -

Adverb -paprothuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria