Declension table of ?paplevuṣī

Deva

FeminineSingularDualPlural
Nominativepaplevuṣī paplevuṣyau paplevuṣyaḥ
Vocativepaplevuṣi paplevuṣyau paplevuṣyaḥ
Accusativepaplevuṣīm paplevuṣyau paplevuṣīḥ
Instrumentalpaplevuṣyā paplevuṣībhyām paplevuṣībhiḥ
Dativepaplevuṣyai paplevuṣībhyām paplevuṣībhyaḥ
Ablativepaplevuṣyāḥ paplevuṣībhyām paplevuṣībhyaḥ
Genitivepaplevuṣyāḥ paplevuṣyoḥ paplevuṣīṇām
Locativepaplevuṣyām paplevuṣyoḥ paplevuṣīṣu

Compound paplevuṣi - paplevuṣī -

Adverb -paplevuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria