Declension table of ?paplevāna

Deva

MasculineSingularDualPlural
Nominativepaplevānaḥ paplevānau paplevānāḥ
Vocativepaplevāna paplevānau paplevānāḥ
Accusativepaplevānam paplevānau paplevānān
Instrumentalpaplevānena paplevānābhyām paplevānaiḥ paplevānebhiḥ
Dativepaplevānāya paplevānābhyām paplevānebhyaḥ
Ablativepaplevānāt paplevānābhyām paplevānebhyaḥ
Genitivepaplevānasya paplevānayoḥ paplevānānām
Locativepaplevāne paplevānayoḥ paplevāneṣu

Compound paplevāna -

Adverb -paplevānam -paplevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria