Declension table of ?papesāna

Deva

NeuterSingularDualPlural
Nominativepapesānam papesāne papesānāni
Vocativepapesāna papesāne papesānāni
Accusativepapesānam papesāne papesānāni
Instrumentalpapesānena papesānābhyām papesānaiḥ
Dativepapesānāya papesānābhyām papesānebhyaḥ
Ablativepapesānāt papesānābhyām papesānebhyaḥ
Genitivepapesānasya papesānayoḥ papesānānām
Locativepapesāne papesānayoḥ papesāneṣu

Compound papesāna -

Adverb -papesānam -papesānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria