Declension table of ?papeṇvas

Deva

NeuterSingularDualPlural
Nominativepapeṇvat papeṇuṣī papeṇvāṃsi
Vocativepapeṇvat papeṇuṣī papeṇvāṃsi
Accusativepapeṇvat papeṇuṣī papeṇvāṃsi
Instrumentalpapeṇuṣā papeṇvadbhyām papeṇvadbhiḥ
Dativepapeṇuṣe papeṇvadbhyām papeṇvadbhyaḥ
Ablativepapeṇuṣaḥ papeṇvadbhyām papeṇvadbhyaḥ
Genitivepapeṇuṣaḥ papeṇuṣoḥ papeṇuṣām
Locativepapeṇuṣi papeṇuṣoḥ papeṇvatsu

Compound papeṇvat -

Adverb -papeṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria