Declension table of ?papeṇāna

Deva

MasculineSingularDualPlural
Nominativepapeṇānaḥ papeṇānau papeṇānāḥ
Vocativepapeṇāna papeṇānau papeṇānāḥ
Accusativepapeṇānam papeṇānau papeṇānān
Instrumentalpapeṇānena papeṇānābhyām papeṇānaiḥ papeṇānebhiḥ
Dativepapeṇānāya papeṇānābhyām papeṇānebhyaḥ
Ablativepapeṇānāt papeṇānābhyām papeṇānebhyaḥ
Genitivepapeṇānasya papeṇānayoḥ papeṇānānām
Locativepapeṇāne papeṇānayoḥ papeṇāneṣu

Compound papeṇāna -

Adverb -papeṇānam -papeṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria