सुबन्तावली ?पपर्ष्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमापपर्ष्वत् पपर्षुषी पपर्ष्वांसि
सम्बोधनम्पपर्ष्वत् पपर्षुषी पपर्ष्वांसि
द्वितीयापपर्ष्वत् पपर्षुषी पपर्ष्वांसि
तृतीयापपर्षुषा पपर्ष्वद्भ्याम् पपर्ष्वद्भिः
चतुर्थीपपर्षुषे पपर्ष्वद्भ्याम् पपर्ष्वद्भ्यः
पञ्चमीपपर्षुषः पपर्ष्वद्भ्याम् पपर्ष्वद्भ्यः
षष्ठीपपर्षुषः पपर्षुषोः पपर्षुषाम्
सप्तमीपपर्षुषि पपर्षुषोः पपर्ष्वत्सु

समास पपर्ष्वत्

अव्यय ॰पपर्ष्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria