Declension table of ?papambuṣī

Deva

FeminineSingularDualPlural
Nominativepapambuṣī papambuṣyau papambuṣyaḥ
Vocativepapambuṣi papambuṣyau papambuṣyaḥ
Accusativepapambuṣīm papambuṣyau papambuṣīḥ
Instrumentalpapambuṣyā papambuṣībhyām papambuṣībhiḥ
Dativepapambuṣyai papambuṣībhyām papambuṣībhyaḥ
Ablativepapambuṣyāḥ papambuṣībhyām papambuṣībhyaḥ
Genitivepapambuṣyāḥ papambuṣyoḥ papambuṣīṇām
Locativepapambuṣyām papambuṣyoḥ papambuṣīṣu

Compound papambuṣi - papambuṣī -

Adverb -papambuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria