Declension table of ?papalāyuṣī

Deva

FeminineSingularDualPlural
Nominativepapalāyuṣī papalāyuṣyau papalāyuṣyaḥ
Vocativepapalāyuṣi papalāyuṣyau papalāyuṣyaḥ
Accusativepapalāyuṣīm papalāyuṣyau papalāyuṣīḥ
Instrumentalpapalāyuṣyā papalāyuṣībhyām papalāyuṣībhiḥ
Dativepapalāyuṣyai papalāyuṣībhyām papalāyuṣībhyaḥ
Ablativepapalāyuṣyāḥ papalāyuṣībhyām papalāyuṣībhyaḥ
Genitivepapalāyuṣyāḥ papalāyuṣyoḥ papalāyuṣīṇām
Locativepapalāyuṣyām papalāyuṣyoḥ papalāyuṣīṣu

Compound papalāyuṣi - papalāyuṣī -

Adverb -papalāyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria