Declension table of ?papātī

Deva

FeminineSingularDualPlural
Nominativepapātī papātyau papātyaḥ
Vocativepapāti papātyau papātyaḥ
Accusativepapātīm papātyau papātīḥ
Instrumentalpapātyā papātībhyām papātībhiḥ
Dativepapātyai papātībhyām papātībhyaḥ
Ablativepapātyāḥ papātībhyām papātībhyaḥ
Genitivepapātyāḥ papātyoḥ papātīnām
Locativepapātyām papātyoḥ papātīṣu

Compound papāti - papātī -

Adverb -papāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria