Declension table of ?papaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativepapaṇḍuṣī papaṇḍuṣyau papaṇḍuṣyaḥ
Vocativepapaṇḍuṣi papaṇḍuṣyau papaṇḍuṣyaḥ
Accusativepapaṇḍuṣīm papaṇḍuṣyau papaṇḍuṣīḥ
Instrumentalpapaṇḍuṣyā papaṇḍuṣībhyām papaṇḍuṣībhiḥ
Dativepapaṇḍuṣyai papaṇḍuṣībhyām papaṇḍuṣībhyaḥ
Ablativepapaṇḍuṣyāḥ papaṇḍuṣībhyām papaṇḍuṣībhyaḥ
Genitivepapaṇḍuṣyāḥ papaṇḍuṣyoḥ papaṇḍuṣīṇām
Locativepapaṇḍuṣyām papaṇḍuṣyoḥ papaṇḍuṣīṣu

Compound papaṇḍuṣi - papaṇḍuṣī -

Adverb -papaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria