Declension table of ?papañcvas

Deva

MasculineSingularDualPlural
Nominativepapañcvān papañcvāṃsau papañcvāṃsaḥ
Vocativepapañcvan papañcvāṃsau papañcvāṃsaḥ
Accusativepapañcvāṃsam papañcvāṃsau papañcuṣaḥ
Instrumentalpapañcuṣā papañcvadbhyām papañcvadbhiḥ
Dativepapañcuṣe papañcvadbhyām papañcvadbhyaḥ
Ablativepapañcuṣaḥ papañcvadbhyām papañcvadbhyaḥ
Genitivepapañcuṣaḥ papañcuṣoḥ papañcuṣām
Locativepapañcuṣi papañcuṣoḥ papañcvatsu

Compound papañcvat -

Adverb -papañcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria