Declension table of ?papañcāna

Deva

MasculineSingularDualPlural
Nominativepapañcānaḥ papañcānau papañcānāḥ
Vocativepapañcāna papañcānau papañcānāḥ
Accusativepapañcānam papañcānau papañcānān
Instrumentalpapañcānena papañcānābhyām papañcānaiḥ papañcānebhiḥ
Dativepapañcānāya papañcānābhyām papañcānebhyaḥ
Ablativepapañcānāt papañcānābhyām papañcānebhyaḥ
Genitivepapañcānasya papañcānayoḥ papañcānānām
Locativepapañcāne papañcānayoḥ papañcāneṣu

Compound papañcāna -

Adverb -papañcānam -papañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria